A 443-42 Gṛdhrādinānādbhutaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/42
Title: Gṛdhrādinānādbhutaśānti
Dimensions: 24 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/876
Remarks:


Reel No. A 443-42 Inventory No. 40465

Title Gṛdhrādinānādbhutaśānti

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.0 cm

Folios 3

Lines per Folio 7

Foliation figures in both margins on the verso, in the left under the abbreviation gṛ.śā. and in the right under the word rāma

Place of Deposit NAK

Accession No. 1/876

Manuscript Features

Excerpts

Beginning

atha gṛghrotpātaśāntiḥ

tatra saṃkalpa

adyetyādi amukagotrasyāmukaśarmaṇo mama gṛdhrasthitajanyasakalāriṣṭaśānyarthaṃ dīpakalaśagaṇeśapūjanapūrvakaṃ indrāgniyamavāyubhuvaneśvarīpūjanapūrvakaṃ tattaddevatāprītaye yathāśakti havanañ ca kariṣye ||

gṛhe prāsāde vā yadi gṛdhrasthitas tadā gṛhapatiḥ śāntiṃ kārayet || tatra vedyā īśānakoṇe grahavedīṃ vidhāya grahān pūjayet || (fol. 3r3–5)

End

śruyate yasya gehe tu gītaviditraniḥsvanaḥ ||

akasmān mṛyate svāmī dhanaṃ cāsya vilupyate ||

anāhatadundubhayo[r] vāditrāṇi nadanti ca ||

cātāni ca gṛhe yasya sa tu śīgraṃ vinaśyati ||

matsyapurāṇe ||

vikṛte cāgraje vāpi vāyavyāṃ śāntir iṣyate ||

vāyavyāṃ śāntikādutaprakaraṇe likhitaiva || (fol. 7v4–7)

Colophon

iti gṛdhrādinānādbhutaśāntiḥ || (fol. 7v7)

Microfilm Details

Reel No. A 443/42

Date of Filming 14-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 72-10-2009

Bibliography